ध्रुत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्रुतः
ध्रुतौ
ध्रुताः
सम्बोधन
ध्रुत
ध्रुतौ
ध्रुताः
द्वितीया
ध्रुतम्
ध्रुतौ
ध्रुतान्
तृतीया
ध्रुतेन
ध्रुताभ्याम्
ध्रुतैः
चतुर्थी
ध्रुताय
ध्रुताभ्याम्
ध्रुतेभ्यः
पञ्चमी
ध्रुतात् / ध्रुताद्
ध्रुताभ्याम्
ध्रुतेभ्यः
षष्ठी
ध्रुतस्य
ध्रुतयोः
ध्रुतानाम्
सप्तमी
ध्रुते
ध्रुतयोः
ध्रुतेषु
 
एक
द्वि
बहु
प्रथमा
ध्रुतः
ध्रुतौ
ध्रुताः
सम्बोधन
ध्रुत
ध्रुतौ
ध्रुताः
द्वितीया
ध्रुतम्
ध्रुतौ
ध्रुतान्
तृतीया
ध्रुतेन
ध्रुताभ्याम्
ध्रुतैः
चतुर्थी
ध्रुताय
ध्रुताभ्याम्
ध्रुतेभ्यः
पञ्चमी
ध्रुतात् / ध्रुताद्
ध्रुताभ्याम्
ध्रुतेभ्यः
षष्ठी
ध्रुतस्य
ध्रुतयोः
ध्रुतानाम्
सप्तमी
ध्रुते
ध्रुतयोः
ध्रुतेषु


अन्याः