ध्रासित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्रासितः
ध्रासितौ
ध्रासिताः
सम्बोधन
ध्रासित
ध्रासितौ
ध्रासिताः
द्वितीया
ध्रासितम्
ध्रासितौ
ध्रासितान्
तृतीया
ध्रासितेन
ध्रासिताभ्याम्
ध्रासितैः
चतुर्थी
ध्रासिताय
ध्रासिताभ्याम्
ध्रासितेभ्यः
पञ्चमी
ध्रासितात् / ध्रासिताद्
ध्रासिताभ्याम्
ध्रासितेभ्यः
षष्ठी
ध्रासितस्य
ध्रासितयोः
ध्रासितानाम्
सप्तमी
ध्रासिते
ध्रासितयोः
ध्रासितेषु
 
एक
द्वि
बहु
प्रथमा
ध्रासितः
ध्रासितौ
ध्रासिताः
सम्बोधन
ध्रासित
ध्रासितौ
ध्रासिताः
द्वितीया
ध्रासितम्
ध्रासितौ
ध्रासितान्
तृतीया
ध्रासितेन
ध्रासिताभ्याम्
ध्रासितैः
चतुर्थी
ध्रासिताय
ध्रासिताभ्याम्
ध्रासितेभ्यः
पञ्चमी
ध्रासितात् / ध्रासिताद्
ध्रासिताभ्याम्
ध्रासितेभ्यः
षष्ठी
ध्रासितस्य
ध्रासितयोः
ध्रासितानाम्
सप्तमी
ध्रासिते
ध्रासितयोः
ध्रासितेषु


अन्याः