ध्रासयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्रासयितव्यः
ध्रासयितव्यौ
ध्रासयितव्याः
सम्बोधन
ध्रासयितव्य
ध्रासयितव्यौ
ध्रासयितव्याः
द्वितीया
ध्रासयितव्यम्
ध्रासयितव्यौ
ध्रासयितव्यान्
तृतीया
ध्रासयितव्येन
ध्रासयितव्याभ्याम्
ध्रासयितव्यैः
चतुर्थी
ध्रासयितव्याय
ध्रासयितव्याभ्याम्
ध्रासयितव्येभ्यः
पञ्चमी
ध्रासयितव्यात् / ध्रासयितव्याद्
ध्रासयितव्याभ्याम्
ध्रासयितव्येभ्यः
षष्ठी
ध्रासयितव्यस्य
ध्रासयितव्ययोः
ध्रासयितव्यानाम्
सप्तमी
ध्रासयितव्ये
ध्रासयितव्ययोः
ध्रासयितव्येषु
 
एक
द्वि
बहु
प्रथमा
ध्रासयितव्यः
ध्रासयितव्यौ
ध्रासयितव्याः
सम्बोधन
ध्रासयितव्य
ध्रासयितव्यौ
ध्रासयितव्याः
द्वितीया
ध्रासयितव्यम्
ध्रासयितव्यौ
ध्रासयितव्यान्
तृतीया
ध्रासयितव्येन
ध्रासयितव्याभ्याम्
ध्रासयितव्यैः
चतुर्थी
ध्रासयितव्याय
ध्रासयितव्याभ्याम्
ध्रासयितव्येभ्यः
पञ्चमी
ध्रासयितव्यात् / ध्रासयितव्याद्
ध्रासयितव्याभ्याम्
ध्रासयितव्येभ्यः
षष्ठी
ध्रासयितव्यस्य
ध्रासयितव्ययोः
ध्रासयितव्यानाम्
सप्तमी
ध्रासयितव्ये
ध्रासयितव्ययोः
ध्रासयितव्येषु


अन्याः