ध्रावक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्रावकः
ध्रावकौ
ध्रावकाः
सम्बोधन
ध्रावक
ध्रावकौ
ध्रावकाः
द्वितीया
ध्रावकम्
ध्रावकौ
ध्रावकान्
तृतीया
ध्रावकेण
ध्रावकाभ्याम्
ध्रावकैः
चतुर्थी
ध्रावकाय
ध्रावकाभ्याम्
ध्रावकेभ्यः
पञ्चमी
ध्रावकात् / ध्रावकाद्
ध्रावकाभ्याम्
ध्रावकेभ्यः
षष्ठी
ध्रावकस्य
ध्रावकयोः
ध्रावकाणाम्
सप्तमी
ध्रावके
ध्रावकयोः
ध्रावकेषु
 
एक
द्वि
बहु
प्रथमा
ध्रावकः
ध्रावकौ
ध्रावकाः
सम्बोधन
ध्रावक
ध्रावकौ
ध्रावकाः
द्वितीया
ध्रावकम्
ध्रावकौ
ध्रावकान्
तृतीया
ध्रावकेण
ध्रावकाभ्याम्
ध्रावकैः
चतुर्थी
ध्रावकाय
ध्रावकाभ्याम्
ध्रावकेभ्यः
पञ्चमी
ध्रावकात् / ध्रावकाद्
ध्रावकाभ्याम्
ध्रावकेभ्यः
षष्ठी
ध्रावकस्य
ध्रावकयोः
ध्रावकाणाम्
सप्तमी
ध्रावके
ध्रावकयोः
ध्रावकेषु


अन्याः