ध्रायक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्रायकः
ध्रायकौ
ध्रायकाः
सम्बोधन
ध्रायक
ध्रायकौ
ध्रायकाः
द्वितीया
ध्रायकम्
ध्रायकौ
ध्रायकान्
तृतीया
ध्रायकेण
ध्रायकाभ्याम्
ध्रायकैः
चतुर्थी
ध्रायकाय
ध्रायकाभ्याम्
ध्रायकेभ्यः
पञ्चमी
ध्रायकात् / ध्रायकाद्
ध्रायकाभ्याम्
ध्रायकेभ्यः
षष्ठी
ध्रायकस्य
ध्रायकयोः
ध्रायकाणाम्
सप्तमी
ध्रायके
ध्रायकयोः
ध्रायकेषु
 
एक
द्वि
बहु
प्रथमा
ध्रायकः
ध्रायकौ
ध्रायकाः
सम्बोधन
ध्रायक
ध्रायकौ
ध्रायकाः
द्वितीया
ध्रायकम्
ध्रायकौ
ध्रायकान्
तृतीया
ध्रायकेण
ध्रायकाभ्याम्
ध्रायकैः
चतुर्थी
ध्रायकाय
ध्रायकाभ्याम्
ध्रायकेभ्यः
पञ्चमी
ध्रायकात् / ध्रायकाद्
ध्रायकाभ्याम्
ध्रायकेभ्यः
षष्ठी
ध्रायकस्य
ध्रायकयोः
ध्रायकाणाम्
सप्तमी
ध्रायके
ध्रायकयोः
ध्रायकेषु


अन्याः