ध्राणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्राणीयः
ध्राणीयौ
ध्राणीयाः
सम्बोधन
ध्राणीय
ध्राणीयौ
ध्राणीयाः
द्वितीया
ध्राणीयम्
ध्राणीयौ
ध्राणीयान्
तृतीया
ध्राणीयेन
ध्राणीयाभ्याम्
ध्राणीयैः
चतुर्थी
ध्राणीयाय
ध्राणीयाभ्याम्
ध्राणीयेभ्यः
पञ्चमी
ध्राणीयात् / ध्राणीयाद्
ध्राणीयाभ्याम्
ध्राणीयेभ्यः
षष्ठी
ध्राणीयस्य
ध्राणीययोः
ध्राणीयानाम्
सप्तमी
ध्राणीये
ध्राणीययोः
ध्राणीयेषु
 
एक
द्वि
बहु
प्रथमा
ध्राणीयः
ध्राणीयौ
ध्राणीयाः
सम्बोधन
ध्राणीय
ध्राणीयौ
ध्राणीयाः
द्वितीया
ध्राणीयम्
ध्राणीयौ
ध्राणीयान्
तृतीया
ध्राणीयेन
ध्राणीयाभ्याम्
ध्राणीयैः
चतुर्थी
ध्राणीयाय
ध्राणीयाभ्याम्
ध्राणीयेभ्यः
पञ्चमी
ध्राणीयात् / ध्राणीयाद्
ध्राणीयाभ्याम्
ध्राणीयेभ्यः
षष्ठी
ध्राणीयस्य
ध्राणीययोः
ध्राणीयानाम्
सप्तमी
ध्राणीये
ध्राणीययोः
ध्राणीयेषु


अन्याः