ध्राणक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्राणकः
ध्राणकौ
ध्राणकाः
सम्बोधन
ध्राणक
ध्राणकौ
ध्राणकाः
द्वितीया
ध्राणकम्
ध्राणकौ
ध्राणकान्
तृतीया
ध्राणकेन
ध्राणकाभ्याम्
ध्राणकैः
चतुर्थी
ध्राणकाय
ध्राणकाभ्याम्
ध्राणकेभ्यः
पञ्चमी
ध्राणकात् / ध्राणकाद्
ध्राणकाभ्याम्
ध्राणकेभ्यः
षष्ठी
ध्राणकस्य
ध्राणकयोः
ध्राणकानाम्
सप्तमी
ध्राणके
ध्राणकयोः
ध्राणकेषु
 
एक
द्वि
बहु
प्रथमा
ध्राणकः
ध्राणकौ
ध्राणकाः
सम्बोधन
ध्राणक
ध्राणकौ
ध्राणकाः
द्वितीया
ध्राणकम्
ध्राणकौ
ध्राणकान्
तृतीया
ध्राणकेन
ध्राणकाभ्याम्
ध्राणकैः
चतुर्थी
ध्राणकाय
ध्राणकाभ्याम्
ध्राणकेभ्यः
पञ्चमी
ध्राणकात् / ध्राणकाद्
ध्राणकाभ्याम्
ध्राणकेभ्यः
षष्ठी
ध्राणकस्य
ध्राणकयोः
ध्राणकानाम्
सप्तमी
ध्राणके
ध्राणकयोः
ध्राणकेषु


अन्याः