ध्राडितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्राडितव्यः
ध्राडितव्यौ
ध्राडितव्याः
सम्बोधन
ध्राडितव्य
ध्राडितव्यौ
ध्राडितव्याः
द्वितीया
ध्राडितव्यम्
ध्राडितव्यौ
ध्राडितव्यान्
तृतीया
ध्राडितव्येन
ध्राडितव्याभ्याम्
ध्राडितव्यैः
चतुर्थी
ध्राडितव्याय
ध्राडितव्याभ्याम्
ध्राडितव्येभ्यः
पञ्चमी
ध्राडितव्यात् / ध्राडितव्याद्
ध्राडितव्याभ्याम्
ध्राडितव्येभ्यः
षष्ठी
ध्राडितव्यस्य
ध्राडितव्ययोः
ध्राडितव्यानाम्
सप्तमी
ध्राडितव्ये
ध्राडितव्ययोः
ध्राडितव्येषु
 
एक
द्वि
बहु
प्रथमा
ध्राडितव्यः
ध्राडितव्यौ
ध्राडितव्याः
सम्बोधन
ध्राडितव्य
ध्राडितव्यौ
ध्राडितव्याः
द्वितीया
ध्राडितव्यम्
ध्राडितव्यौ
ध्राडितव्यान्
तृतीया
ध्राडितव्येन
ध्राडितव्याभ्याम्
ध्राडितव्यैः
चतुर्थी
ध्राडितव्याय
ध्राडितव्याभ्याम्
ध्राडितव्येभ्यः
पञ्चमी
ध्राडितव्यात् / ध्राडितव्याद्
ध्राडितव्याभ्याम्
ध्राडितव्येभ्यः
षष्ठी
ध्राडितव्यस्य
ध्राडितव्ययोः
ध्राडितव्यानाम्
सप्तमी
ध्राडितव्ये
ध्राडितव्ययोः
ध्राडितव्येषु


अन्याः