ध्राडमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्राडमानः
ध्राडमानौ
ध्राडमानाः
सम्बोधन
ध्राडमान
ध्राडमानौ
ध्राडमानाः
द्वितीया
ध्राडमानम्
ध्राडमानौ
ध्राडमानान्
तृतीया
ध्राडमानेन
ध्राडमानाभ्याम्
ध्राडमानैः
चतुर्थी
ध्राडमानाय
ध्राडमानाभ्याम्
ध्राडमानेभ्यः
पञ्चमी
ध्राडमानात् / ध्राडमानाद्
ध्राडमानाभ्याम्
ध्राडमानेभ्यः
षष्ठी
ध्राडमानस्य
ध्राडमानयोः
ध्राडमानानाम्
सप्तमी
ध्राडमाने
ध्राडमानयोः
ध्राडमानेषु
 
एक
द्वि
बहु
प्रथमा
ध्राडमानः
ध्राडमानौ
ध्राडमानाः
सम्बोधन
ध्राडमान
ध्राडमानौ
ध्राडमानाः
द्वितीया
ध्राडमानम्
ध्राडमानौ
ध्राडमानान्
तृतीया
ध्राडमानेन
ध्राडमानाभ्याम्
ध्राडमानैः
चतुर्थी
ध्राडमानाय
ध्राडमानाभ्याम्
ध्राडमानेभ्यः
पञ्चमी
ध्राडमानात् / ध्राडमानाद्
ध्राडमानाभ्याम्
ध्राडमानेभ्यः
षष्ठी
ध्राडमानस्य
ध्राडमानयोः
ध्राडमानानाम्
सप्तमी
ध्राडमाने
ध्राडमानयोः
ध्राडमानेषु


अन्याः