ध्राडक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्राडकः
ध्राडकौ
ध्राडकाः
सम्बोधन
ध्राडक
ध्राडकौ
ध्राडकाः
द्वितीया
ध्राडकम्
ध्राडकौ
ध्राडकान्
तृतीया
ध्राडकेन
ध्राडकाभ्याम्
ध्राडकैः
चतुर्थी
ध्राडकाय
ध्राडकाभ्याम्
ध्राडकेभ्यः
पञ्चमी
ध्राडकात् / ध्राडकाद्
ध्राडकाभ्याम्
ध्राडकेभ्यः
षष्ठी
ध्राडकस्य
ध्राडकयोः
ध्राडकानाम्
सप्तमी
ध्राडके
ध्राडकयोः
ध्राडकेषु
 
एक
द्वि
बहु
प्रथमा
ध्राडकः
ध्राडकौ
ध्राडकाः
सम्बोधन
ध्राडक
ध्राडकौ
ध्राडकाः
द्वितीया
ध्राडकम्
ध्राडकौ
ध्राडकान्
तृतीया
ध्राडकेन
ध्राडकाभ्याम्
ध्राडकैः
चतुर्थी
ध्राडकाय
ध्राडकाभ्याम्
ध्राडकेभ्यः
पञ्चमी
ध्राडकात् / ध्राडकाद्
ध्राडकाभ्याम्
ध्राडकेभ्यः
षष्ठी
ध्राडकस्य
ध्राडकयोः
ध्राडकानाम्
सप्तमी
ध्राडके
ध्राडकयोः
ध्राडकेषु


अन्याः