ध्राङ्क्षक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्राङ्क्षकः
ध्राङ्क्षकौ
ध्राङ्क्षकाः
सम्बोधन
ध्राङ्क्षक
ध्राङ्क्षकौ
ध्राङ्क्षकाः
द्वितीया
ध्राङ्क्षकम्
ध्राङ्क्षकौ
ध्राङ्क्षकान्
तृतीया
ध्राङ्क्षकेण
ध्राङ्क्षकाभ्याम्
ध्राङ्क्षकैः
चतुर्थी
ध्राङ्क्षकाय
ध्राङ्क्षकाभ्याम्
ध्राङ्क्षकेभ्यः
पञ्चमी
ध्राङ्क्षकात् / ध्राङ्क्षकाद्
ध्राङ्क्षकाभ्याम्
ध्राङ्क्षकेभ्यः
षष्ठी
ध्राङ्क्षकस्य
ध्राङ्क्षकयोः
ध्राङ्क्षकाणाम्
सप्तमी
ध्राङ्क्षके
ध्राङ्क्षकयोः
ध्राङ्क्षकेषु
 
एक
द्वि
बहु
प्रथमा
ध्राङ्क्षकः
ध्राङ्क्षकौ
ध्राङ्क्षकाः
सम्बोधन
ध्राङ्क्षक
ध्राङ्क्षकौ
ध्राङ्क्षकाः
द्वितीया
ध्राङ्क्षकम्
ध्राङ्क्षकौ
ध्राङ्क्षकान्
तृतीया
ध्राङ्क्षकेण
ध्राङ्क्षकाभ्याम्
ध्राङ्क्षकैः
चतुर्थी
ध्राङ्क्षकाय
ध्राङ्क्षकाभ्याम्
ध्राङ्क्षकेभ्यः
पञ्चमी
ध्राङ्क्षकात् / ध्राङ्क्षकाद्
ध्राङ्क्षकाभ्याम्
ध्राङ्क्षकेभ्यः
षष्ठी
ध्राङ्क्षकस्य
ध्राङ्क्षकयोः
ध्राङ्क्षकाणाम्
सप्तमी
ध्राङ्क्षके
ध्राङ्क्षकयोः
ध्राङ्क्षकेषु


अन्याः