ध्राघितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्राघितव्यः
ध्राघितव्यौ
ध्राघितव्याः
सम्बोधन
ध्राघितव्य
ध्राघितव्यौ
ध्राघितव्याः
द्वितीया
ध्राघितव्यम्
ध्राघितव्यौ
ध्राघितव्यान्
तृतीया
ध्राघितव्येन
ध्राघितव्याभ्याम्
ध्राघितव्यैः
चतुर्थी
ध्राघितव्याय
ध्राघितव्याभ्याम्
ध्राघितव्येभ्यः
पञ्चमी
ध्राघितव्यात् / ध्राघितव्याद्
ध्राघितव्याभ्याम्
ध्राघितव्येभ्यः
षष्ठी
ध्राघितव्यस्य
ध्राघितव्ययोः
ध्राघितव्यानाम्
सप्तमी
ध्राघितव्ये
ध्राघितव्ययोः
ध्राघितव्येषु
 
एक
द्वि
बहु
प्रथमा
ध्राघितव्यः
ध्राघितव्यौ
ध्राघितव्याः
सम्बोधन
ध्राघितव्य
ध्राघितव्यौ
ध्राघितव्याः
द्वितीया
ध्राघितव्यम्
ध्राघितव्यौ
ध्राघितव्यान्
तृतीया
ध्राघितव्येन
ध्राघितव्याभ्याम्
ध्राघितव्यैः
चतुर्थी
ध्राघितव्याय
ध्राघितव्याभ्याम्
ध्राघितव्येभ्यः
पञ्चमी
ध्राघितव्यात् / ध्राघितव्याद्
ध्राघितव्याभ्याम्
ध्राघितव्येभ्यः
षष्ठी
ध्राघितव्यस्य
ध्राघितव्ययोः
ध्राघितव्यानाम्
सप्तमी
ध्राघितव्ये
ध्राघितव्ययोः
ध्राघितव्येषु


अन्याः