ध्राघमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्राघमाणः
ध्राघमाणौ
ध्राघमाणाः
सम्बोधन
ध्राघमाण
ध्राघमाणौ
ध्राघमाणाः
द्वितीया
ध्राघमाणम्
ध्राघमाणौ
ध्राघमाणान्
तृतीया
ध्राघमाणेन
ध्राघमाणाभ्याम्
ध्राघमाणैः
चतुर्थी
ध्राघमाणाय
ध्राघमाणाभ्याम्
ध्राघमाणेभ्यः
पञ्चमी
ध्राघमाणात् / ध्राघमाणाद्
ध्राघमाणाभ्याम्
ध्राघमाणेभ्यः
षष्ठी
ध्राघमाणस्य
ध्राघमाणयोः
ध्राघमाणानाम्
सप्तमी
ध्राघमाणे
ध्राघमाणयोः
ध्राघमाणेषु
 
एक
द्वि
बहु
प्रथमा
ध्राघमाणः
ध्राघमाणौ
ध्राघमाणाः
सम्बोधन
ध्राघमाण
ध्राघमाणौ
ध्राघमाणाः
द्वितीया
ध्राघमाणम्
ध्राघमाणौ
ध्राघमाणान्
तृतीया
ध्राघमाणेन
ध्राघमाणाभ्याम्
ध्राघमाणैः
चतुर्थी
ध्राघमाणाय
ध्राघमाणाभ्याम्
ध्राघमाणेभ्यः
पञ्चमी
ध्राघमाणात् / ध्राघमाणाद्
ध्राघमाणाभ्याम्
ध्राघमाणेभ्यः
षष्ठी
ध्राघमाणस्य
ध्राघमाणयोः
ध्राघमाणानाम्
सप्तमी
ध्राघमाणे
ध्राघमाणयोः
ध्राघमाणेषु


अन्याः