ध्राघक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्राघकः
ध्राघकौ
ध्राघकाः
सम्बोधन
ध्राघक
ध्राघकौ
ध्राघकाः
द्वितीया
ध्राघकम्
ध्राघकौ
ध्राघकान्
तृतीया
ध्राघकेण
ध्राघकाभ्याम्
ध्राघकैः
चतुर्थी
ध्राघकाय
ध्राघकाभ्याम्
ध्राघकेभ्यः
पञ्चमी
ध्राघकात् / ध्राघकाद्
ध्राघकाभ्याम्
ध्राघकेभ्यः
षष्ठी
ध्राघकस्य
ध्राघकयोः
ध्राघकाणाम्
सप्तमी
ध्राघके
ध्राघकयोः
ध्राघकेषु
 
एक
द्वि
बहु
प्रथमा
ध्राघकः
ध्राघकौ
ध्राघकाः
सम्बोधन
ध्राघक
ध्राघकौ
ध्राघकाः
द्वितीया
ध्राघकम्
ध्राघकौ
ध्राघकान्
तृतीया
ध्राघकेण
ध्राघकाभ्याम्
ध्राघकैः
चतुर्थी
ध्राघकाय
ध्राघकाभ्याम्
ध्राघकेभ्यः
पञ्चमी
ध्राघकात् / ध्राघकाद्
ध्राघकाभ्याम्
ध्राघकेभ्यः
षष्ठी
ध्राघकस्य
ध्राघकयोः
ध्राघकाणाम्
सप्तमी
ध्राघके
ध्राघकयोः
ध्राघकेषु


अन्याः