ध्राखितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्राखितव्यः
ध्राखितव्यौ
ध्राखितव्याः
सम्बोधन
ध्राखितव्य
ध्राखितव्यौ
ध्राखितव्याः
द्वितीया
ध्राखितव्यम्
ध्राखितव्यौ
ध्राखितव्यान्
तृतीया
ध्राखितव्येन
ध्राखितव्याभ्याम्
ध्राखितव्यैः
चतुर्थी
ध्राखितव्याय
ध्राखितव्याभ्याम्
ध्राखितव्येभ्यः
पञ्चमी
ध्राखितव्यात् / ध्राखितव्याद्
ध्राखितव्याभ्याम्
ध्राखितव्येभ्यः
षष्ठी
ध्राखितव्यस्य
ध्राखितव्ययोः
ध्राखितव्यानाम्
सप्तमी
ध्राखितव्ये
ध्राखितव्ययोः
ध्राखितव्येषु
 
एक
द्वि
बहु
प्रथमा
ध्राखितव्यः
ध्राखितव्यौ
ध्राखितव्याः
सम्बोधन
ध्राखितव्य
ध्राखितव्यौ
ध्राखितव्याः
द्वितीया
ध्राखितव्यम्
ध्राखितव्यौ
ध्राखितव्यान्
तृतीया
ध्राखितव्येन
ध्राखितव्याभ्याम्
ध्राखितव्यैः
चतुर्थी
ध्राखितव्याय
ध्राखितव्याभ्याम्
ध्राखितव्येभ्यः
पञ्चमी
ध्राखितव्यात् / ध्राखितव्याद्
ध्राखितव्याभ्याम्
ध्राखितव्येभ्यः
षष्ठी
ध्राखितव्यस्य
ध्राखितव्ययोः
ध्राखितव्यानाम्
सप्तमी
ध्राखितव्ये
ध्राखितव्ययोः
ध्राखितव्येषु


अन्याः