ध्राखित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्राखितः
ध्राखितौ
ध्राखिताः
सम्बोधन
ध्राखित
ध्राखितौ
ध्राखिताः
द्वितीया
ध्राखितम्
ध्राखितौ
ध्राखितान्
तृतीया
ध्राखितेन
ध्राखिताभ्याम्
ध्राखितैः
चतुर्थी
ध्राखिताय
ध्राखिताभ्याम्
ध्राखितेभ्यः
पञ्चमी
ध्राखितात् / ध्राखिताद्
ध्राखिताभ्याम्
ध्राखितेभ्यः
षष्ठी
ध्राखितस्य
ध्राखितयोः
ध्राखितानाम्
सप्तमी
ध्राखिते
ध्राखितयोः
ध्राखितेषु
 
एक
द्वि
बहु
प्रथमा
ध्राखितः
ध्राखितौ
ध्राखिताः
सम्बोधन
ध्राखित
ध्राखितौ
ध्राखिताः
द्वितीया
ध्राखितम्
ध्राखितौ
ध्राखितान्
तृतीया
ध्राखितेन
ध्राखिताभ्याम्
ध्राखितैः
चतुर्थी
ध्राखिताय
ध्राखिताभ्याम्
ध्राखितेभ्यः
पञ्चमी
ध्राखितात् / ध्राखिताद्
ध्राखिताभ्याम्
ध्राखितेभ्यः
षष्ठी
ध्राखितस्य
ध्राखितयोः
ध्राखितानाम्
सप्तमी
ध्राखिते
ध्राखितयोः
ध्राखितेषु


अन्याः