ध्रञ्जित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्रञ्जितः
ध्रञ्जितौ
ध्रञ्जिताः
सम्बोधन
ध्रञ्जित
ध्रञ्जितौ
ध्रञ्जिताः
द्वितीया
ध्रञ्जितम्
ध्रञ्जितौ
ध्रञ्जितान्
तृतीया
ध्रञ्जितेन
ध्रञ्जिताभ्याम्
ध्रञ्जितैः
चतुर्थी
ध्रञ्जिताय
ध्रञ्जिताभ्याम्
ध्रञ्जितेभ्यः
पञ्चमी
ध्रञ्जितात् / ध्रञ्जिताद्
ध्रञ्जिताभ्याम्
ध्रञ्जितेभ्यः
षष्ठी
ध्रञ्जितस्य
ध्रञ्जितयोः
ध्रञ्जितानाम्
सप्तमी
ध्रञ्जिते
ध्रञ्जितयोः
ध्रञ्जितेषु
 
एक
द्वि
बहु
प्रथमा
ध्रञ्जितः
ध्रञ्जितौ
ध्रञ्जिताः
सम्बोधन
ध्रञ्जित
ध्रञ्जितौ
ध्रञ्जिताः
द्वितीया
ध्रञ्जितम्
ध्रञ्जितौ
ध्रञ्जितान्
तृतीया
ध्रञ्जितेन
ध्रञ्जिताभ्याम्
ध्रञ्जितैः
चतुर्थी
ध्रञ्जिताय
ध्रञ्जिताभ्याम्
ध्रञ्जितेभ्यः
पञ्चमी
ध्रञ्जितात् / ध्रञ्जिताद्
ध्रञ्जिताभ्याम्
ध्रञ्जितेभ्यः
षष्ठी
ध्रञ्जितस्य
ध्रञ्जितयोः
ध्रञ्जितानाम्
सप्तमी
ध्रञ्जिते
ध्रञ्जितयोः
ध्रञ्जितेषु


अन्याः