ध्रञ्जनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्रञ्जनीयः
ध्रञ्जनीयौ
ध्रञ्जनीयाः
सम्बोधन
ध्रञ्जनीय
ध्रञ्जनीयौ
ध्रञ्जनीयाः
द्वितीया
ध्रञ्जनीयम्
ध्रञ्जनीयौ
ध्रञ्जनीयान्
तृतीया
ध्रञ्जनीयेन
ध्रञ्जनीयाभ्याम्
ध्रञ्जनीयैः
चतुर्थी
ध्रञ्जनीयाय
ध्रञ्जनीयाभ्याम्
ध्रञ्जनीयेभ्यः
पञ्चमी
ध्रञ्जनीयात् / ध्रञ्जनीयाद्
ध्रञ्जनीयाभ्याम्
ध्रञ्जनीयेभ्यः
षष्ठी
ध्रञ्जनीयस्य
ध्रञ्जनीययोः
ध्रञ्जनीयानाम्
सप्तमी
ध्रञ्जनीये
ध्रञ्जनीययोः
ध्रञ्जनीयेषु
 
एक
द्वि
बहु
प्रथमा
ध्रञ्जनीयः
ध्रञ्जनीयौ
ध्रञ्जनीयाः
सम्बोधन
ध्रञ्जनीय
ध्रञ्जनीयौ
ध्रञ्जनीयाः
द्वितीया
ध्रञ्जनीयम्
ध्रञ्जनीयौ
ध्रञ्जनीयान्
तृतीया
ध्रञ्जनीयेन
ध्रञ्जनीयाभ्याम्
ध्रञ्जनीयैः
चतुर्थी
ध्रञ्जनीयाय
ध्रञ्जनीयाभ्याम्
ध्रञ्जनीयेभ्यः
पञ्चमी
ध्रञ्जनीयात् / ध्रञ्जनीयाद्
ध्रञ्जनीयाभ्याम्
ध्रञ्जनीयेभ्यः
षष्ठी
ध्रञ्जनीयस्य
ध्रञ्जनीययोः
ध्रञ्जनीयानाम्
सप्तमी
ध्रञ्जनीये
ध्रञ्जनीययोः
ध्रञ्जनीयेषु


अन्याः