ध्रञ्जक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्रञ्जकः
ध्रञ्जकौ
ध्रञ्जकाः
सम्बोधन
ध्रञ्जक
ध्रञ्जकौ
ध्रञ्जकाः
द्वितीया
ध्रञ्जकम्
ध्रञ्जकौ
ध्रञ्जकान्
तृतीया
ध्रञ्जकेन
ध्रञ्जकाभ्याम्
ध्रञ्जकैः
चतुर्थी
ध्रञ्जकाय
ध्रञ्जकाभ्याम्
ध्रञ्जकेभ्यः
पञ्चमी
ध्रञ्जकात् / ध्रञ्जकाद्
ध्रञ्जकाभ्याम्
ध्रञ्जकेभ्यः
षष्ठी
ध्रञ्जकस्य
ध्रञ्जकयोः
ध्रञ्जकानाम्
सप्तमी
ध्रञ्जके
ध्रञ्जकयोः
ध्रञ्जकेषु
 
एक
द्वि
बहु
प्रथमा
ध्रञ्जकः
ध्रञ्जकौ
ध्रञ्जकाः
सम्बोधन
ध्रञ्जक
ध्रञ्जकौ
ध्रञ्जकाः
द्वितीया
ध्रञ्जकम्
ध्रञ्जकौ
ध्रञ्जकान्
तृतीया
ध्रञ्जकेन
ध्रञ्जकाभ्याम्
ध्रञ्जकैः
चतुर्थी
ध्रञ्जकाय
ध्रञ्जकाभ्याम्
ध्रञ्जकेभ्यः
पञ्चमी
ध्रञ्जकात् / ध्रञ्जकाद्
ध्रञ्जकाभ्याम्
ध्रञ्जकेभ्यः
षष्ठी
ध्रञ्जकस्य
ध्रञ्जकयोः
ध्रञ्जकानाम्
सप्तमी
ध्रञ्जके
ध्रञ्जकयोः
ध्रञ्जकेषु


अन्याः