ध्यायिका शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्यायिका
ध्यायिके
ध्यायिकाः
सम्बोधन
ध्यायिके
ध्यायिके
ध्यायिकाः
द्वितीया
ध्यायिकाम्
ध्यायिके
ध्यायिकाः
तृतीया
ध्यायिकया
ध्यायिकाभ्याम्
ध्यायिकाभिः
चतुर्थी
ध्यायिकायै
ध्यायिकाभ्याम्
ध्यायिकाभ्यः
पञ्चमी
ध्यायिकायाः
ध्यायिकाभ्याम्
ध्यायिकाभ्यः
षष्ठी
ध्यायिकायाः
ध्यायिकयोः
ध्यायिकानाम्
सप्तमी
ध्यायिकायाम्
ध्यायिकयोः
ध्यायिकासु
 
एक
द्वि
बहु
प्रथमा
ध्यायिका
ध्यायिके
ध्यायिकाः
सम्बोधन
ध्यायिके
ध्यायिके
ध्यायिकाः
द्वितीया
ध्यायिकाम्
ध्यायिके
ध्यायिकाः
तृतीया
ध्यायिकया
ध्यायिकाभ्याम्
ध्यायिकाभिः
चतुर्थी
ध्यायिकायै
ध्यायिकाभ्याम्
ध्यायिकाभ्यः
पञ्चमी
ध्यायिकायाः
ध्यायिकाभ्याम्
ध्यायिकाभ्यः
षष्ठी
ध्यायिकायाः
ध्यायिकयोः
ध्यायिकानाम्
सप्तमी
ध्यायिकायाम्
ध्यायिकयोः
ध्यायिकासु