ध्यायन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्यायन्ती
ध्यायन्त्यौ
ध्यायन्त्यः
सम्बोधन
ध्यायन्ति
ध्यायन्त्यौ
ध्यायन्त्यः
द्वितीया
ध्यायन्तीम्
ध्यायन्त्यौ
ध्यायन्तीः
तृतीया
ध्यायन्त्या
ध्यायन्तीभ्याम्
ध्यायन्तीभिः
चतुर्थी
ध्यायन्त्यै
ध्यायन्तीभ्याम्
ध्यायन्तीभ्यः
पञ्चमी
ध्यायन्त्याः
ध्यायन्तीभ्याम्
ध्यायन्तीभ्यः
षष्ठी
ध्यायन्त्याः
ध्यायन्त्योः
ध्यायन्तीनाम्
सप्तमी
ध्यायन्त्याम्
ध्यायन्त्योः
ध्यायन्तीषु
 
एक
द्वि
बहु
प्रथमा
ध्यायन्ती
ध्यायन्त्यौ
ध्यायन्त्यः
सम्बोधन
ध्यायन्ति
ध्यायन्त्यौ
ध्यायन्त्यः
द्वितीया
ध्यायन्तीम्
ध्यायन्त्यौ
ध्यायन्तीः
तृतीया
ध्यायन्त्या
ध्यायन्तीभ्याम्
ध्यायन्तीभिः
चतुर्थी
ध्यायन्त्यै
ध्यायन्तीभ्याम्
ध्यायन्तीभ्यः
पञ्चमी
ध्यायन्त्याः
ध्यायन्तीभ्याम्
ध्यायन्तीभ्यः
षष्ठी
ध्यायन्त्याः
ध्यायन्त्योः
ध्यायन्तीनाम्
सप्तमी
ध्यायन्त्याम्
ध्यायन्त्योः
ध्यायन्तीषु