ध्यायत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्यायत् / ध्यायद्
ध्यायन्ती
ध्यायन्ति
सम्बोधन
ध्यायत् / ध्यायद्
ध्यायन्ती
ध्यायन्ति
द्वितीया
ध्यायत् / ध्यायद्
ध्यायन्ती
ध्यायन्ति
तृतीया
ध्यायता
ध्यायद्भ्याम्
ध्यायद्भिः
चतुर्थी
ध्यायते
ध्यायद्भ्याम्
ध्यायद्भ्यः
पञ्चमी
ध्यायतः
ध्यायद्भ्याम्
ध्यायद्भ्यः
षष्ठी
ध्यायतः
ध्यायतोः
ध्यायताम्
सप्तमी
ध्यायति
ध्यायतोः
ध्यायत्सु
 
एक
द्वि
बहु
प्रथमा
ध्यायत् / ध्यायद्
ध्यायन्ती
ध्यायन्ति
सम्बोधन
ध्यायत् / ध्यायद्
ध्यायन्ती
ध्यायन्ति
द्वितीया
ध्यायत् / ध्यायद्
ध्यायन्ती
ध्यायन्ति
तृतीया
ध्यायता
ध्यायद्भ्याम्
ध्यायद्भिः
चतुर्थी
ध्यायते
ध्यायद्भ्याम्
ध्यायद्भ्यः
पञ्चमी
ध्यायतः
ध्यायद्भ्याम्
ध्यायद्भ्यः
षष्ठी
ध्यायतः
ध्यायतोः
ध्यायताम्
सप्तमी
ध्यायति
ध्यायतोः
ध्यायत्सु


अन्याः