ध्यायक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्यायकः
ध्यायकौ
ध्यायकाः
सम्बोधन
ध्यायक
ध्यायकौ
ध्यायकाः
द्वितीया
ध्यायकम्
ध्यायकौ
ध्यायकान्
तृतीया
ध्यायकेन
ध्यायकाभ्याम्
ध्यायकैः
चतुर्थी
ध्यायकाय
ध्यायकाभ्याम्
ध्यायकेभ्यः
पञ्चमी
ध्यायकात् / ध्यायकाद्
ध्यायकाभ्याम्
ध्यायकेभ्यः
षष्ठी
ध्यायकस्य
ध्यायकयोः
ध्यायकानाम्
सप्तमी
ध्यायके
ध्यायकयोः
ध्यायकेषु
 
एक
द्वि
बहु
प्रथमा
ध्यायकः
ध्यायकौ
ध्यायकाः
सम्बोधन
ध्यायक
ध्यायकौ
ध्यायकाः
द्वितीया
ध्यायकम्
ध्यायकौ
ध्यायकान्
तृतीया
ध्यायकेन
ध्यायकाभ्याम्
ध्यायकैः
चतुर्थी
ध्यायकाय
ध्यायकाभ्याम्
ध्यायकेभ्यः
पञ्चमी
ध्यायकात् / ध्यायकाद्
ध्यायकाभ्याम्
ध्यायकेभ्यः
षष्ठी
ध्यायकस्य
ध्यायकयोः
ध्यायकानाम्
सप्तमी
ध्यायके
ध्यायकयोः
ध्यायकेषु


अन्याः