ध्यानीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्यानीया
ध्यानीये
ध्यानीयाः
सम्बोधन
ध्यानीये
ध्यानीये
ध्यानीयाः
द्वितीया
ध्यानीयाम्
ध्यानीये
ध्यानीयाः
तृतीया
ध्यानीयया
ध्यानीयाभ्याम्
ध्यानीयाभिः
चतुर्थी
ध्यानीयायै
ध्यानीयाभ्याम्
ध्यानीयाभ्यः
पञ्चमी
ध्यानीयायाः
ध्यानीयाभ्याम्
ध्यानीयाभ्यः
षष्ठी
ध्यानीयायाः
ध्यानीययोः
ध्यानीयानाम्
सप्तमी
ध्यानीयायाम्
ध्यानीययोः
ध्यानीयासु
 
एक
द्वि
बहु
प्रथमा
ध्यानीया
ध्यानीये
ध्यानीयाः
सम्बोधन
ध्यानीये
ध्यानीये
ध्यानीयाः
द्वितीया
ध्यानीयाम्
ध्यानीये
ध्यानीयाः
तृतीया
ध्यानीयया
ध्यानीयाभ्याम्
ध्यानीयाभिः
चतुर्थी
ध्यानीयायै
ध्यानीयाभ्याम्
ध्यानीयाभ्यः
पञ्चमी
ध्यानीयायाः
ध्यानीयाभ्याम्
ध्यानीयाभ्यः
षष्ठी
ध्यानीयायाः
ध्यानीययोः
ध्यानीयानाम्
सप्तमी
ध्यानीयायाम्
ध्यानीययोः
ध्यानीयासु


अन्याः