ध्यानीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्यानीयः
ध्यानीयौ
ध्यानीयाः
सम्बोधन
ध्यानीय
ध्यानीयौ
ध्यानीयाः
द्वितीया
ध्यानीयम्
ध्यानीयौ
ध्यानीयान्
तृतीया
ध्यानीयेन
ध्यानीयाभ्याम्
ध्यानीयैः
चतुर्थी
ध्यानीयाय
ध्यानीयाभ्याम्
ध्यानीयेभ्यः
पञ्चमी
ध्यानीयात् / ध्यानीयाद्
ध्यानीयाभ्याम्
ध्यानीयेभ्यः
षष्ठी
ध्यानीयस्य
ध्यानीययोः
ध्यानीयानाम्
सप्तमी
ध्यानीये
ध्यानीययोः
ध्यानीयेषु
 
एक
द्वि
बहु
प्रथमा
ध्यानीयः
ध्यानीयौ
ध्यानीयाः
सम्बोधन
ध्यानीय
ध्यानीयौ
ध्यानीयाः
द्वितीया
ध्यानीयम्
ध्यानीयौ
ध्यानीयान्
तृतीया
ध्यानीयेन
ध्यानीयाभ्याम्
ध्यानीयैः
चतुर्थी
ध्यानीयाय
ध्यानीयाभ्याम्
ध्यानीयेभ्यः
पञ्चमी
ध्यानीयात् / ध्यानीयाद्
ध्यानीयाभ्याम्
ध्यानीयेभ्यः
षष्ठी
ध्यानीयस्य
ध्यानीययोः
ध्यानीयानाम्
सप्तमी
ध्यानीये
ध्यानीययोः
ध्यानीयेषु


अन्याः