ध्यान शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्यानम्
ध्याने
ध्यानानि
सम्बोधन
ध्यान
ध्याने
ध्यानानि
द्वितीया
ध्यानम्
ध्याने
ध्यानानि
तृतीया
ध्यानेन
ध्यानाभ्याम्
ध्यानैः
चतुर्थी
ध्यानाय
ध्यानाभ्याम्
ध्यानेभ्यः
पञ्चमी
ध्यानात् / ध्यानाद्
ध्यानाभ्याम्
ध्यानेभ्यः
षष्ठी
ध्यानस्य
ध्यानयोः
ध्यानानाम्
सप्तमी
ध्याने
ध्यानयोः
ध्यानेषु
 
एक
द्वि
बहु
प्रथमा
ध्यानम्
ध्याने
ध्यानानि
सम्बोधन
ध्यान
ध्याने
ध्यानानि
द्वितीया
ध्यानम्
ध्याने
ध्यानानि
तृतीया
ध्यानेन
ध्यानाभ्याम्
ध्यानैः
चतुर्थी
ध्यानाय
ध्यानाभ्याम्
ध्यानेभ्यः
पञ्चमी
ध्यानात् / ध्यानाद्
ध्यानाभ्याम्
ध्यानेभ्यः
षष्ठी
ध्यानस्य
ध्यानयोः
ध्यानानाम्
सप्तमी
ध्याने
ध्यानयोः
ध्यानेषु