ध्यात शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्यातम्
ध्याते
ध्यातानि
सम्बोधन
ध्यात
ध्याते
ध्यातानि
द्वितीया
ध्यातम्
ध्याते
ध्यातानि
तृतीया
ध्यातेन
ध्याताभ्याम्
ध्यातैः
चतुर्थी
ध्याताय
ध्याताभ्याम्
ध्यातेभ्यः
पञ्चमी
ध्यातात् / ध्याताद्
ध्याताभ्याम्
ध्यातेभ्यः
षष्ठी
ध्यातस्य
ध्यातयोः
ध्यातानाम्
सप्तमी
ध्याते
ध्यातयोः
ध्यातेषु
 
एक
द्वि
बहु
प्रथमा
ध्यातम्
ध्याते
ध्यातानि
सम्बोधन
ध्यात
ध्याते
ध्यातानि
द्वितीया
ध्यातम्
ध्याते
ध्यातानि
तृतीया
ध्यातेन
ध्याताभ्याम्
ध्यातैः
चतुर्थी
ध्याताय
ध्याताभ्याम्
ध्यातेभ्यः
पञ्चमी
ध्यातात् / ध्याताद्
ध्याताभ्याम्
ध्यातेभ्यः
षष्ठी
ध्यातस्य
ध्यातयोः
ध्यातानाम्
सप्तमी
ध्याते
ध्यातयोः
ध्यातेषु


अन्याः