ध्यातृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्याता
ध्यातारौ
ध्यातारः
सम्बोधन
ध्यातः
ध्यातारौ
ध्यातारः
द्वितीया
ध्यातारम्
ध्यातारौ
ध्यातॄन्
तृतीया
ध्यात्रा
ध्यातृभ्याम्
ध्यातृभिः
चतुर्थी
ध्यात्रे
ध्यातृभ्याम्
ध्यातृभ्यः
पञ्चमी
ध्यातुः
ध्यातृभ्याम्
ध्यातृभ्यः
षष्ठी
ध्यातुः
ध्यात्रोः
ध्यातॄणाम्
सप्तमी
ध्यातरि
ध्यात्रोः
ध्यातृषु
 
एक
द्वि
बहु
प्रथमा
ध्याता
ध्यातारौ
ध्यातारः
सम्बोधन
ध्यातः
ध्यातारौ
ध्यातारः
द्वितीया
ध्यातारम्
ध्यातारौ
ध्यातॄन्
तृतीया
ध्यात्रा
ध्यातृभ्याम्
ध्यातृभिः
चतुर्थी
ध्यात्रे
ध्यातृभ्याम्
ध्यातृभ्यः
पञ्चमी
ध्यातुः
ध्यातृभ्याम्
ध्यातृभ्यः
षष्ठी
ध्यातुः
ध्यात्रोः
ध्यातॄणाम्
सप्तमी
ध्यातरि
ध्यात्रोः
ध्यातृषु


अन्याः