ध्यातव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्यातव्यम्
ध्यातव्ये
ध्यातव्यानि
सम्बोधन
ध्यातव्य
ध्यातव्ये
ध्यातव्यानि
द्वितीया
ध्यातव्यम्
ध्यातव्ये
ध्यातव्यानि
तृतीया
ध्यातव्येन
ध्यातव्याभ्याम्
ध्यातव्यैः
चतुर्थी
ध्यातव्याय
ध्यातव्याभ्याम्
ध्यातव्येभ्यः
पञ्चमी
ध्यातव्यात् / ध्यातव्याद्
ध्यातव्याभ्याम्
ध्यातव्येभ्यः
षष्ठी
ध्यातव्यस्य
ध्यातव्ययोः
ध्यातव्यानाम्
सप्तमी
ध्यातव्ये
ध्यातव्ययोः
ध्यातव्येषु
 
एक
द्वि
बहु
प्रथमा
ध्यातव्यम्
ध्यातव्ये
ध्यातव्यानि
सम्बोधन
ध्यातव्य
ध्यातव्ये
ध्यातव्यानि
द्वितीया
ध्यातव्यम्
ध्यातव्ये
ध्यातव्यानि
तृतीया
ध्यातव्येन
ध्यातव्याभ्याम्
ध्यातव्यैः
चतुर्थी
ध्यातव्याय
ध्यातव्याभ्याम्
ध्यातव्येभ्यः
पञ्चमी
ध्यातव्यात् / ध्यातव्याद्
ध्यातव्याभ्याम्
ध्यातव्येभ्यः
षष्ठी
ध्यातव्यस्य
ध्यातव्ययोः
ध्यातव्यानाम्
सप्तमी
ध्यातव्ये
ध्यातव्ययोः
ध्यातव्येषु


अन्याः