ध्मायक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्मायकः
ध्मायकौ
ध्मायकाः
सम्बोधन
ध्मायक
ध्मायकौ
ध्मायकाः
द्वितीया
ध्मायकम्
ध्मायकौ
ध्मायकान्
तृतीया
ध्मायकेन
ध्मायकाभ्याम्
ध्मायकैः
चतुर्थी
ध्मायकाय
ध्मायकाभ्याम्
ध्मायकेभ्यः
पञ्चमी
ध्मायकात् / ध्मायकाद्
ध्मायकाभ्याम्
ध्मायकेभ्यः
षष्ठी
ध्मायकस्य
ध्मायकयोः
ध्मायकानाम्
सप्तमी
ध्मायके
ध्मायकयोः
ध्मायकेषु
 
एक
द्वि
बहु
प्रथमा
ध्मायकः
ध्मायकौ
ध्मायकाः
सम्बोधन
ध्मायक
ध्मायकौ
ध्मायकाः
द्वितीया
ध्मायकम्
ध्मायकौ
ध्मायकान्
तृतीया
ध्मायकेन
ध्मायकाभ्याम्
ध्मायकैः
चतुर्थी
ध्मायकाय
ध्मायकाभ्याम्
ध्मायकेभ्यः
पञ्चमी
ध्मायकात् / ध्मायकाद्
ध्मायकाभ्याम्
ध्मायकेभ्यः
षष्ठी
ध्मायकस्य
ध्मायकयोः
ध्मायकानाम्
सप्तमी
ध्मायके
ध्मायकयोः
ध्मायकेषु


अन्याः