ध्मानीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्मानीयः
ध्मानीयौ
ध्मानीयाः
सम्बोधन
ध्मानीय
ध्मानीयौ
ध्मानीयाः
द्वितीया
ध्मानीयम्
ध्मानीयौ
ध्मानीयान्
तृतीया
ध्मानीयेन
ध्मानीयाभ्याम्
ध्मानीयैः
चतुर्थी
ध्मानीयाय
ध्मानीयाभ्याम्
ध्मानीयेभ्यः
पञ्चमी
ध्मानीयात् / ध्मानीयाद्
ध्मानीयाभ्याम्
ध्मानीयेभ्यः
षष्ठी
ध्मानीयस्य
ध्मानीययोः
ध्मानीयानाम्
सप्तमी
ध्मानीये
ध्मानीययोः
ध्मानीयेषु
 
एक
द्वि
बहु
प्रथमा
ध्मानीयः
ध्मानीयौ
ध्मानीयाः
सम्बोधन
ध्मानीय
ध्मानीयौ
ध्मानीयाः
द्वितीया
ध्मानीयम्
ध्मानीयौ
ध्मानीयान्
तृतीया
ध्मानीयेन
ध्मानीयाभ्याम्
ध्मानीयैः
चतुर्थी
ध्मानीयाय
ध्मानीयाभ्याम्
ध्मानीयेभ्यः
पञ्चमी
ध्मानीयात् / ध्मानीयाद्
ध्मानीयाभ्याम्
ध्मानीयेभ्यः
षष्ठी
ध्मानीयस्य
ध्मानीययोः
ध्मानीयानाम्
सप्तमी
ध्मानीये
ध्मानीययोः
ध्मानीयेषु


अन्याः