ध्मातव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्मातव्यः
ध्मातव्यौ
ध्मातव्याः
सम्बोधन
ध्मातव्य
ध्मातव्यौ
ध्मातव्याः
द्वितीया
ध्मातव्यम्
ध्मातव्यौ
ध्मातव्यान्
तृतीया
ध्मातव्येन
ध्मातव्याभ्याम्
ध्मातव्यैः
चतुर्थी
ध्मातव्याय
ध्मातव्याभ्याम्
ध्मातव्येभ्यः
पञ्चमी
ध्मातव्यात् / ध्मातव्याद्
ध्मातव्याभ्याम्
ध्मातव्येभ्यः
षष्ठी
ध्मातव्यस्य
ध्मातव्ययोः
ध्मातव्यानाम्
सप्तमी
ध्मातव्ये
ध्मातव्ययोः
ध्मातव्येषु
 
एक
द्वि
बहु
प्रथमा
ध्मातव्यः
ध्मातव्यौ
ध्मातव्याः
सम्बोधन
ध्मातव्य
ध्मातव्यौ
ध्मातव्याः
द्वितीया
ध्मातव्यम्
ध्मातव्यौ
ध्मातव्यान्
तृतीया
ध्मातव्येन
ध्मातव्याभ्याम्
ध्मातव्यैः
चतुर्थी
ध्मातव्याय
ध्मातव्याभ्याम्
ध्मातव्येभ्यः
पञ्चमी
ध्मातव्यात् / ध्मातव्याद्
ध्मातव्याभ्याम्
ध्मातव्येभ्यः
षष्ठी
ध्मातव्यस्य
ध्मातव्ययोः
ध्मातव्यानाम्
सप्तमी
ध्मातव्ये
ध्मातव्ययोः
ध्मातव्येषु


अन्याः