ध्मात शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्मातः
ध्मातौ
ध्माताः
सम्बोधन
ध्मात
ध्मातौ
ध्माताः
द्वितीया
ध्मातम्
ध्मातौ
ध्मातान्
तृतीया
ध्मातेन
ध्माताभ्याम्
ध्मातैः
चतुर्थी
ध्माताय
ध्माताभ्याम्
ध्मातेभ्यः
पञ्चमी
ध्मातात् / ध्माताद्
ध्माताभ्याम्
ध्मातेभ्यः
षष्ठी
ध्मातस्य
ध्मातयोः
ध्मातानाम्
सप्तमी
ध्माते
ध्मातयोः
ध्मातेषु
 
एक
द्वि
बहु
प्रथमा
ध्मातः
ध्मातौ
ध्माताः
सम्बोधन
ध्मात
ध्मातौ
ध्माताः
द्वितीया
ध्मातम्
ध्मातौ
ध्मातान्
तृतीया
ध्मातेन
ध्माताभ्याम्
ध्मातैः
चतुर्थी
ध्माताय
ध्माताभ्याम्
ध्मातेभ्यः
पञ्चमी
ध्मातात् / ध्माताद्
ध्माताभ्याम्
ध्मातेभ्यः
षष्ठी
ध्मातस्य
ध्मातयोः
ध्मातानाम्
सप्तमी
ध्माते
ध्मातयोः
ध्मातेषु


अन्याः