ध्माङ्क्षित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्माङ्क्षितः
ध्माङ्क्षितौ
ध्माङ्क्षिताः
सम्बोधन
ध्माङ्क्षित
ध्माङ्क्षितौ
ध्माङ्क्षिताः
द्वितीया
ध्माङ्क्षितम्
ध्माङ्क्षितौ
ध्माङ्क्षितान्
तृतीया
ध्माङ्क्षितेन
ध्माङ्क्षिताभ्याम्
ध्माङ्क्षितैः
चतुर्थी
ध्माङ्क्षिताय
ध्माङ्क्षिताभ्याम्
ध्माङ्क्षितेभ्यः
पञ्चमी
ध्माङ्क्षितात् / ध्माङ्क्षिताद्
ध्माङ्क्षिताभ्याम्
ध्माङ्क्षितेभ्यः
षष्ठी
ध्माङ्क्षितस्य
ध्माङ्क्षितयोः
ध्माङ्क्षितानाम्
सप्तमी
ध्माङ्क्षिते
ध्माङ्क्षितयोः
ध्माङ्क्षितेषु
 
एक
द्वि
बहु
प्रथमा
ध्माङ्क्षितः
ध्माङ्क्षितौ
ध्माङ्क्षिताः
सम्बोधन
ध्माङ्क्षित
ध्माङ्क्षितौ
ध्माङ्क्षिताः
द्वितीया
ध्माङ्क्षितम्
ध्माङ्क्षितौ
ध्माङ्क्षितान्
तृतीया
ध्माङ्क्षितेन
ध्माङ्क्षिताभ्याम्
ध्माङ्क्षितैः
चतुर्थी
ध्माङ्क्षिताय
ध्माङ्क्षिताभ्याम्
ध्माङ्क्षितेभ्यः
पञ्चमी
ध्माङ्क्षितात् / ध्माङ्क्षिताद्
ध्माङ्क्षिताभ्याम्
ध्माङ्क्षितेभ्यः
षष्ठी
ध्माङ्क्षितस्य
ध्माङ्क्षितयोः
ध्माङ्क्षितानाम्
सप्तमी
ध्माङ्क्षिते
ध्माङ्क्षितयोः
ध्माङ्क्षितेषु


अन्याः