ध्माङ्क्षणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्माङ्क्षणीयः
ध्माङ्क्षणीयौ
ध्माङ्क्षणीयाः
सम्बोधन
ध्माङ्क्षणीय
ध्माङ्क्षणीयौ
ध्माङ्क्षणीयाः
द्वितीया
ध्माङ्क्षणीयम्
ध्माङ्क्षणीयौ
ध्माङ्क्षणीयान्
तृतीया
ध्माङ्क्षणीयेन
ध्माङ्क्षणीयाभ्याम्
ध्माङ्क्षणीयैः
चतुर्थी
ध्माङ्क्षणीयाय
ध्माङ्क्षणीयाभ्याम्
ध्माङ्क्षणीयेभ्यः
पञ्चमी
ध्माङ्क्षणीयात् / ध्माङ्क्षणीयाद्
ध्माङ्क्षणीयाभ्याम्
ध्माङ्क्षणीयेभ्यः
षष्ठी
ध्माङ्क्षणीयस्य
ध्माङ्क्षणीययोः
ध्माङ्क्षणीयानाम्
सप्तमी
ध्माङ्क्षणीये
ध्माङ्क्षणीययोः
ध्माङ्क्षणीयेषु
 
एक
द्वि
बहु
प्रथमा
ध्माङ्क्षणीयः
ध्माङ्क्षणीयौ
ध्माङ्क्षणीयाः
सम्बोधन
ध्माङ्क्षणीय
ध्माङ्क्षणीयौ
ध्माङ्क्षणीयाः
द्वितीया
ध्माङ्क्षणीयम्
ध्माङ्क्षणीयौ
ध्माङ्क्षणीयान्
तृतीया
ध्माङ्क्षणीयेन
ध्माङ्क्षणीयाभ्याम्
ध्माङ्क्षणीयैः
चतुर्थी
ध्माङ्क्षणीयाय
ध्माङ्क्षणीयाभ्याम्
ध्माङ्क्षणीयेभ्यः
पञ्चमी
ध्माङ्क्षणीयात् / ध्माङ्क्षणीयाद्
ध्माङ्क्षणीयाभ्याम्
ध्माङ्क्षणीयेभ्यः
षष्ठी
ध्माङ्क्षणीयस्य
ध्माङ्क्षणीययोः
ध्माङ्क्षणीयानाम्
सप्तमी
ध्माङ्क्षणीये
ध्माङ्क्षणीययोः
ध्माङ्क्षणीयेषु


अन्याः