धौसर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धौसरः
धौसरौ
धौसराः
सम्बोधन
धौसर
धौसरौ
धौसराः
द्वितीया
धौसरम्
धौसरौ
धौसरान्
तृतीया
धौसरेण
धौसराभ्याम्
धौसरैः
चतुर्थी
धौसराय
धौसराभ्याम्
धौसरेभ्यः
पञ्चमी
धौसरात् / धौसराद्
धौसराभ्याम्
धौसरेभ्यः
षष्ठी
धौसरस्य
धौसरयोः
धौसराणाम्
सप्तमी
धौसरे
धौसरयोः
धौसरेषु
 
एक
द्वि
बहु
प्रथमा
धौसरः
धौसरौ
धौसराः
सम्बोधन
धौसर
धौसरौ
धौसराः
द्वितीया
धौसरम्
धौसरौ
धौसरान्
तृतीया
धौसरेण
धौसराभ्याम्
धौसरैः
चतुर्थी
धौसराय
धौसराभ्याम्
धौसरेभ्यः
पञ्चमी
धौसरात् / धौसराद्
धौसराभ्याम्
धौसरेभ्यः
षष्ठी
धौसरस्य
धौसरयोः
धौसराणाम्
सप्तमी
धौसरे
धौसरयोः
धौसरेषु


अन्याः