धौर्त शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धौर्तः
धौर्तौ
धौर्ताः
सम्बोधन
धौर्त
धौर्तौ
धौर्ताः
द्वितीया
धौर्तम्
धौर्तौ
धौर्तान्
तृतीया
धौर्तेन
धौर्ताभ्याम्
धौर्तैः
चतुर्थी
धौर्ताय
धौर्ताभ्याम्
धौर्तेभ्यः
पञ्चमी
धौर्तात् / धौर्ताद्
धौर्ताभ्याम्
धौर्तेभ्यः
षष्ठी
धौर्तस्य
धौर्तयोः
धौर्तानाम्
सप्तमी
धौर्ते
धौर्तयोः
धौर्तेषु
 
एक
द्वि
बहु
प्रथमा
धौर्तः
धौर्तौ
धौर्ताः
सम्बोधन
धौर्त
धौर्तौ
धौर्ताः
द्वितीया
धौर्तम्
धौर्तौ
धौर्तान्
तृतीया
धौर्तेन
धौर्ताभ्याम्
धौर्तैः
चतुर्थी
धौर्ताय
धौर्ताभ्याम्
धौर्तेभ्यः
पञ्चमी
धौर्तात् / धौर्ताद्
धौर्ताभ्याम्
धौर्तेभ्यः
षष्ठी
धौर्तस्य
धौर्तयोः
धौर्तानाम्
सप्तमी
धौर्ते
धौर्तयोः
धौर्तेषु


अन्याः