धौरेय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धौरेयः
धौरेयौ
धौरेयाः
सम्बोधन
धौरेय
धौरेयौ
धौरेयाः
द्वितीया
धौरेयम्
धौरेयौ
धौरेयान्
तृतीया
धौरेयेण
धौरेयाभ्याम्
धौरेयैः
चतुर्थी
धौरेयाय
धौरेयाभ्याम्
धौरेयेभ्यः
पञ्चमी
धौरेयात् / धौरेयाद्
धौरेयाभ्याम्
धौरेयेभ्यः
षष्ठी
धौरेयस्य
धौरेययोः
धौरेयाणाम्
सप्तमी
धौरेये
धौरेययोः
धौरेयेषु
 
एक
द्वि
बहु
प्रथमा
धौरेयः
धौरेयौ
धौरेयाः
सम्बोधन
धौरेय
धौरेयौ
धौरेयाः
द्वितीया
धौरेयम्
धौरेयौ
धौरेयान्
तृतीया
धौरेयेण
धौरेयाभ्याम्
धौरेयैः
चतुर्थी
धौरेयाय
धौरेयाभ्याम्
धौरेयेभ्यः
पञ्चमी
धौरेयात् / धौरेयाद्
धौरेयाभ्याम्
धौरेयेभ्यः
षष्ठी
धौरेयस्य
धौरेययोः
धौरेयाणाम्
सप्तमी
धौरेये
धौरेययोः
धौरेयेषु


अन्याः