धौत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धौतः
धौतौ
धौताः
सम्बोधन
धौत
धौतौ
धौताः
द्वितीया
धौतम्
धौतौ
धौतान्
तृतीया
धौतेन
धौताभ्याम्
धौतैः
चतुर्थी
धौताय
धौताभ्याम्
धौतेभ्यः
पञ्चमी
धौतात् / धौताद्
धौताभ्याम्
धौतेभ्यः
षष्ठी
धौतस्य
धौतयोः
धौतानाम्
सप्तमी
धौते
धौतयोः
धौतेषु
 
एक
द्वि
बहु
प्रथमा
धौतः
धौतौ
धौताः
सम्बोधन
धौत
धौतौ
धौताः
द्वितीया
धौतम्
धौतौ
धौतान्
तृतीया
धौतेन
धौताभ्याम्
धौतैः
चतुर्थी
धौताय
धौताभ्याम्
धौतेभ्यः
पञ्चमी
धौतात् / धौताद्
धौताभ्याम्
धौतेभ्यः
षष्ठी
धौतस्य
धौतयोः
धौतानाम्
सप्तमी
धौते
धौतयोः
धौतेषु


अन्याः