धोरित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धोरितः
धोरितौ
धोरिताः
सम्बोधन
धोरित
धोरितौ
धोरिताः
द्वितीया
धोरितम्
धोरितौ
धोरितान्
तृतीया
धोरितेन
धोरिताभ्याम्
धोरितैः
चतुर्थी
धोरिताय
धोरिताभ्याम्
धोरितेभ्यः
पञ्चमी
धोरितात् / धोरिताद्
धोरिताभ्याम्
धोरितेभ्यः
षष्ठी
धोरितस्य
धोरितयोः
धोरितानाम्
सप्तमी
धोरिते
धोरितयोः
धोरितेषु
 
एक
द्वि
बहु
प्रथमा
धोरितः
धोरितौ
धोरिताः
सम्बोधन
धोरित
धोरितौ
धोरिताः
द्वितीया
धोरितम्
धोरितौ
धोरितान्
तृतीया
धोरितेन
धोरिताभ्याम्
धोरितैः
चतुर्थी
धोरिताय
धोरिताभ्याम्
धोरितेभ्यः
पञ्चमी
धोरितात् / धोरिताद्
धोरिताभ्याम्
धोरितेभ्यः
षष्ठी
धोरितस्य
धोरितयोः
धोरितानाम्
सप्तमी
धोरिते
धोरितयोः
धोरितेषु


अन्याः