धोतव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धोतव्यः
धोतव्यौ
धोतव्याः
सम्बोधन
धोतव्य
धोतव्यौ
धोतव्याः
द्वितीया
धोतव्यम्
धोतव्यौ
धोतव्यान्
तृतीया
धोतव्येन
धोतव्याभ्याम्
धोतव्यैः
चतुर्थी
धोतव्याय
धोतव्याभ्याम्
धोतव्येभ्यः
पञ्चमी
धोतव्यात् / धोतव्याद्
धोतव्याभ्याम्
धोतव्येभ्यः
षष्ठी
धोतव्यस्य
धोतव्ययोः
धोतव्यानाम्
सप्तमी
धोतव्ये
धोतव्ययोः
धोतव्येषु
 
एक
द्वि
बहु
प्रथमा
धोतव्यः
धोतव्यौ
धोतव्याः
सम्बोधन
धोतव्य
धोतव्यौ
धोतव्याः
द्वितीया
धोतव्यम्
धोतव्यौ
धोतव्यान्
तृतीया
धोतव्येन
धोतव्याभ्याम्
धोतव्यैः
चतुर्थी
धोतव्याय
धोतव्याभ्याम्
धोतव्येभ्यः
पञ्चमी
धोतव्यात् / धोतव्याद्
धोतव्याभ्याम्
धोतव्येभ्यः
षष्ठी
धोतव्यस्य
धोतव्ययोः
धोतव्यानाम्
सप्तमी
धोतव्ये
धोतव्ययोः
धोतव्येषु


अन्याः