धैर्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धैर्यम्
धैर्ये
धैर्याणि
सम्बोधन
धैर्य
धैर्ये
धैर्याणि
द्वितीया
धैर्यम्
धैर्ये
धैर्याणि
तृतीया
धैर्येण
धैर्याभ्याम्
धैर्यैः
चतुर्थी
धैर्याय
धैर्याभ्याम्
धैर्येभ्यः
पञ्चमी
धैर्यात् / धैर्याद्
धैर्याभ्याम्
धैर्येभ्यः
षष्ठी
धैर्यस्य
धैर्ययोः
धैर्याणाम्
सप्तमी
धैर्ये
धैर्ययोः
धैर्येषु
 
एक
द्वि
बहु
प्रथमा
धैर्यम्
धैर्ये
धैर्याणि
सम्बोधन
धैर्य
धैर्ये
धैर्याणि
द्वितीया
धैर्यम्
धैर्ये
धैर्याणि
तृतीया
धैर्येण
धैर्याभ्याम्
धैर्यैः
चतुर्थी
धैर्याय
धैर्याभ्याम्
धैर्येभ्यः
पञ्चमी
धैर्यात् / धैर्याद्
धैर्याभ्याम्
धैर्येभ्यः
षष्ठी
धैर्यस्य
धैर्ययोः
धैर्याणाम्
सप्तमी
धैर्ये
धैर्ययोः
धैर्येषु