धैनव शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धैनवः
धैनवौ
धैनवाः
सम्बोधन
धैनव
धैनवौ
धैनवाः
द्वितीया
धैनवम्
धैनवौ
धैनवान्
तृतीया
धैनवेन
धैनवाभ्याम्
धैनवैः
चतुर्थी
धैनवाय
धैनवाभ्याम्
धैनवेभ्यः
पञ्चमी
धैनवात् / धैनवाद्
धैनवाभ्याम्
धैनवेभ्यः
षष्ठी
धैनवस्य
धैनवयोः
धैनवानाम्
सप्तमी
धैनवे
धैनवयोः
धैनवेषु
 
एक
द्वि
बहु
प्रथमा
धैनवः
धैनवौ
धैनवाः
सम्बोधन
धैनव
धैनवौ
धैनवाः
द्वितीया
धैनवम्
धैनवौ
धैनवान्
तृतीया
धैनवेन
धैनवाभ्याम्
धैनवैः
चतुर्थी
धैनवाय
धैनवाभ्याम्
धैनवेभ्यः
पञ्चमी
धैनवात् / धैनवाद्
धैनवाभ्याम्
धैनवेभ्यः
षष्ठी
धैनवस्य
धैनवयोः
धैनवानाम्
सप्तमी
धैनवे
धैनवयोः
धैनवेषु


अन्याः