धेषणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धेषणीयः
धेषणीयौ
धेषणीयाः
सम्बोधन
धेषणीय
धेषणीयौ
धेषणीयाः
द्वितीया
धेषणीयम्
धेषणीयौ
धेषणीयान्
तृतीया
धेषणीयेन
धेषणीयाभ्याम्
धेषणीयैः
चतुर्थी
धेषणीयाय
धेषणीयाभ्याम्
धेषणीयेभ्यः
पञ्चमी
धेषणीयात् / धेषणीयाद्
धेषणीयाभ्याम्
धेषणीयेभ्यः
षष्ठी
धेषणीयस्य
धेषणीययोः
धेषणीयानाम्
सप्तमी
धेषणीये
धेषणीययोः
धेषणीयेषु
 
एक
द्वि
बहु
प्रथमा
धेषणीयः
धेषणीयौ
धेषणीयाः
सम्बोधन
धेषणीय
धेषणीयौ
धेषणीयाः
द्वितीया
धेषणीयम्
धेषणीयौ
धेषणीयान्
तृतीया
धेषणीयेन
धेषणीयाभ्याम्
धेषणीयैः
चतुर्थी
धेषणीयाय
धेषणीयाभ्याम्
धेषणीयेभ्यः
पञ्चमी
धेषणीयात् / धेषणीयाद्
धेषणीयाभ्याम्
धेषणीयेभ्यः
षष्ठी
धेषणीयस्य
धेषणीययोः
धेषणीयानाम्
सप्तमी
धेषणीये
धेषणीययोः
धेषणीयेषु


अन्याः