धेषक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धेषकः
धेषकौ
धेषकाः
सम्बोधन
धेषक
धेषकौ
धेषकाः
द्वितीया
धेषकम्
धेषकौ
धेषकान्
तृतीया
धेषकेण
धेषकाभ्याम्
धेषकैः
चतुर्थी
धेषकाय
धेषकाभ्याम्
धेषकेभ्यः
पञ्चमी
धेषकात् / धेषकाद्
धेषकाभ्याम्
धेषकेभ्यः
षष्ठी
धेषकस्य
धेषकयोः
धेषकाणाम्
सप्तमी
धेषके
धेषकयोः
धेषकेषु
 
एक
द्वि
बहु
प्रथमा
धेषकः
धेषकौ
धेषकाः
सम्बोधन
धेषक
धेषकौ
धेषकाः
द्वितीया
धेषकम्
धेषकौ
धेषकान्
तृतीया
धेषकेण
धेषकाभ्याम्
धेषकैः
चतुर्थी
धेषकाय
धेषकाभ्याम्
धेषकेभ्यः
पञ्चमी
धेषकात् / धेषकाद्
धेषकाभ्याम्
धेषकेभ्यः
षष्ठी
धेषकस्य
धेषकयोः
धेषकाणाम्
सप्तमी
धेषके
धेषकयोः
धेषकेषु


अन्याः