धेपनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धेपनीयः
धेपनीयौ
धेपनीयाः
सम्बोधन
धेपनीय
धेपनीयौ
धेपनीयाः
द्वितीया
धेपनीयम्
धेपनीयौ
धेपनीयान्
तृतीया
धेपनीयेन
धेपनीयाभ्याम्
धेपनीयैः
चतुर्थी
धेपनीयाय
धेपनीयाभ्याम्
धेपनीयेभ्यः
पञ्चमी
धेपनीयात् / धेपनीयाद्
धेपनीयाभ्याम्
धेपनीयेभ्यः
षष्ठी
धेपनीयस्य
धेपनीययोः
धेपनीयानाम्
सप्तमी
धेपनीये
धेपनीययोः
धेपनीयेषु
 
एक
द्वि
बहु
प्रथमा
धेपनीयः
धेपनीयौ
धेपनीयाः
सम्बोधन
धेपनीय
धेपनीयौ
धेपनीयाः
द्वितीया
धेपनीयम्
धेपनीयौ
धेपनीयान्
तृतीया
धेपनीयेन
धेपनीयाभ्याम्
धेपनीयैः
चतुर्थी
धेपनीयाय
धेपनीयाभ्याम्
धेपनीयेभ्यः
पञ्चमी
धेपनीयात् / धेपनीयाद्
धेपनीयाभ्याम्
धेपनीयेभ्यः
षष्ठी
धेपनीयस्य
धेपनीययोः
धेपनीयानाम्
सप्तमी
धेपनीये
धेपनीययोः
धेपनीयेषु


अन्याः