धेपक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धेपकः
धेपकौ
धेपकाः
सम्बोधन
धेपक
धेपकौ
धेपकाः
द्वितीया
धेपकम्
धेपकौ
धेपकान्
तृतीया
धेपकेन
धेपकाभ्याम्
धेपकैः
चतुर्थी
धेपकाय
धेपकाभ्याम्
धेपकेभ्यः
पञ्चमी
धेपकात् / धेपकाद्
धेपकाभ्याम्
धेपकेभ्यः
षष्ठी
धेपकस्य
धेपकयोः
धेपकानाम्
सप्तमी
धेपके
धेपकयोः
धेपकेषु
 
एक
द्वि
बहु
प्रथमा
धेपकः
धेपकौ
धेपकाः
सम्बोधन
धेपक
धेपकौ
धेपकाः
द्वितीया
धेपकम्
धेपकौ
धेपकान्
तृतीया
धेपकेन
धेपकाभ्याम्
धेपकैः
चतुर्थी
धेपकाय
धेपकाभ्याम्
धेपकेभ्यः
पञ्चमी
धेपकात् / धेपकाद्
धेपकाभ्याम्
धेपकेभ्यः
षष्ठी
धेपकस्य
धेपकयोः
धेपकानाम्
सप्तमी
धेपके
धेपकयोः
धेपकेषु


अन्याः