धेनुष्यित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धेनुष्यितः
धेनुष्यितौ
धेनुष्यिताः
सम्बोधन
धेनुष्यित
धेनुष्यितौ
धेनुष्यिताः
द्वितीया
धेनुष्यितम्
धेनुष्यितौ
धेनुष्यितान्
तृतीया
धेनुष्यितेन
धेनुष्यिताभ्याम्
धेनुष्यितैः
चतुर्थी
धेनुष्यिताय
धेनुष्यिताभ्याम्
धेनुष्यितेभ्यः
पञ्चमी
धेनुष्यितात् / धेनुष्यिताद्
धेनुष्यिताभ्याम्
धेनुष्यितेभ्यः
षष्ठी
धेनुष्यितस्य
धेनुष्यितयोः
धेनुष्यितानाम्
सप्तमी
धेनुष्यिते
धेनुष्यितयोः
धेनुष्यितेषु
 
एक
द्वि
बहु
प्रथमा
धेनुष्यितः
धेनुष्यितौ
धेनुष्यिताः
सम्बोधन
धेनुष्यित
धेनुष्यितौ
धेनुष्यिताः
द्वितीया
धेनुष्यितम्
धेनुष्यितौ
धेनुष्यितान्
तृतीया
धेनुष्यितेन
धेनुष्यिताभ्याम्
धेनुष्यितैः
चतुर्थी
धेनुष्यिताय
धेनुष्यिताभ्याम्
धेनुष्यितेभ्यः
पञ्चमी
धेनुष्यितात् / धेनुष्यिताद्
धेनुष्यिताभ्याम्
धेनुष्यितेभ्यः
षष्ठी
धेनुष्यितस्य
धेनुष्यितयोः
धेनुष्यितानाम्
सप्तमी
धेनुष्यिते
धेनुष्यितयोः
धेनुष्यितेषु


अन्याः