धेतव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धेतव्यः
धेतव्यौ
धेतव्याः
सम्बोधन
धेतव्य
धेतव्यौ
धेतव्याः
द्वितीया
धेतव्यम्
धेतव्यौ
धेतव्यान्
तृतीया
धेतव्येन
धेतव्याभ्याम्
धेतव्यैः
चतुर्थी
धेतव्याय
धेतव्याभ्याम्
धेतव्येभ्यः
पञ्चमी
धेतव्यात् / धेतव्याद्
धेतव्याभ्याम्
धेतव्येभ्यः
षष्ठी
धेतव्यस्य
धेतव्ययोः
धेतव्यानाम्
सप्तमी
धेतव्ये
धेतव्ययोः
धेतव्येषु
 
एक
द्वि
बहु
प्रथमा
धेतव्यः
धेतव्यौ
धेतव्याः
सम्बोधन
धेतव्य
धेतव्यौ
धेतव्याः
द्वितीया
धेतव्यम्
धेतव्यौ
धेतव्यान्
तृतीया
धेतव्येन
धेतव्याभ्याम्
धेतव्यैः
चतुर्थी
धेतव्याय
धेतव्याभ्याम्
धेतव्येभ्यः
पञ्चमी
धेतव्यात् / धेतव्याद्
धेतव्याभ्याम्
धेतव्येभ्यः
षष्ठी
धेतव्यस्य
धेतव्ययोः
धेतव्यानाम्
सप्तमी
धेतव्ये
धेतव्ययोः
धेतव्येषु


अन्याः