धृषित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धृषितः
धृषितौ
धृषिताः
सम्बोधन
धृषित
धृषितौ
धृषिताः
द्वितीया
धृषितम्
धृषितौ
धृषितान्
तृतीया
धृषितेन
धृषिताभ्याम्
धृषितैः
चतुर्थी
धृषिताय
धृषिताभ्याम्
धृषितेभ्यः
पञ्चमी
धृषितात् / धृषिताद्
धृषिताभ्याम्
धृषितेभ्यः
षष्ठी
धृषितस्य
धृषितयोः
धृषितानाम्
सप्तमी
धृषिते
धृषितयोः
धृषितेषु
 
एक
द्वि
बहु
प्रथमा
धृषितः
धृषितौ
धृषिताः
सम्बोधन
धृषित
धृषितौ
धृषिताः
द्वितीया
धृषितम्
धृषितौ
धृषितान्
तृतीया
धृषितेन
धृषिताभ्याम्
धृषितैः
चतुर्थी
धृषिताय
धृषिताभ्याम्
धृषितेभ्यः
पञ्चमी
धृषितात् / धृषिताद्
धृषिताभ्याम्
धृषितेभ्यः
षष्ठी
धृषितस्य
धृषितयोः
धृषितानाम्
सप्तमी
धृषिते
धृषितयोः
धृषितेषु


अन्याः